A 423-19 (Pavanavijaya)Svarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/19
Title: (Pavanavijaya)Svarodaya
Dimensions: 26.2 x 14.2 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/735
Remarks: A 1065/14


Reel No. A 423-19 Inventory No. 73717

Title Pavanavijyasvarodaya

Remarks = A 1065/14

Subject Jyautiṣa

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2 x 14.2 cm

Folios 38

Lines per Folio 11–13

Foliation figures on the verso ; in the upper left-hand margin under the marginal title sva.da.and in th elower right-hand margin under the word rāma

Scribe Padmadāsa

Date of Copying VS 1941

Place of Deposit NAK

Accession No. 3/735

Manuscript Features

Text is full of the grammatical errors.

Excerpts

«Beginning of the root text:»

śrīgurugaṇeśāya namaḥ || || ❁ || 

śrīdevy uvāca ||

devadeva mahādeva kṛpāṃ kṛtvā mamo(6)pari ||

sarvasiddhikaraṃ jñānaṃ kathayasva mama prabho || 1 || (fol. 1v5–6)

«Beginning of the commentary:»

śrīgurugaṇeśāya namaḥ || || ❁ || 

śrīdevy uvāca ||

devadeveti || 

he devatākā pani devatā bhayākā śrīmahādeva (2) merā upara kṛpāgari savai siddhihunyā jñānakana he prabho malāī kahanu havas || 1 || (fol. 1v1–2)

«End of the root text:»

evaṃ prakṛtitalloke prasiddhaṃ siddhiyogībhiḥ (!) ||

ācandrārkagrahaṃ jitvā paṭhatāṃ siddhidāyekaṃ (!) || 21 || (fol. 38r6)

«End of the commentary:»

yevam (!) iti || 

yestā prakārale lokaviṣaye prasiddha prakṛti siddhiyogīharukana ⟨kana⟩ hunyā jo cha candrasūryya (3) ādigrahakana jīti yo pāṭhamā lāgyo bhanyā siddhidātā jasto joījāncha bhani jānnu || 21 || ❁ || (fol. 38r2–3)

«Colophon of the root text:»

īti (!) śivomāsaṃvādokta navaprakaraṇānvitapavanavījayanāma samāpta (!) śubham || 9 || (fol. 38r7)

«Colophon of the commentary:»

ī(8)ti śrīśivomāsamvādoktanavaprakarṇānvitapavanavijayenāmabhāṣāyāṃ (!) samāpta (!) śubham || 9 || || ❁ || iti samvat 1941 sāla miti mārgasīravadi (!) 3 roja 5 tasmīn dine liṣitaṃ pustak śuddho vā aśuddho vā maśudho (!) vā mama doṣa nādīyete (!) līṣanārthe padmadāsabhaktānāma || || ||  (!) (fol. 38r3 and 8–10)

Microfilm Details

Reel No. A 423/19

Date of Filming 26-09-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 23-05-2006

Bibliography